B 151-3 Śivārcanacandrikā
Manuscript culture infobox
Filmed in: B 151/3
Title: Śivārcanacandrikā
Dimensions: 31 x 8 cm x 143 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date: NS 730
Acc No.: NAK 1/1057
Remarks: A 1267/5
Reel No. B 151-3
Inventory No. 66662
Title Śivārcanacandrikā
Author Śrīnivāsa Bhaṭṭa
Subject Śaiva Tantra
Language Sanskrit
Reference BSP 4.2, p. 197
Manuscript Details
Script Newari
Material paper
State incomplete, text is interrupted in fols. 132 and 136
Size 31.0 x 8.0 cm
Folios 143
Lines per Folio 7
Foliation figures in the middle right-hand margin of the verso
Date of Copying SAM (NS) 730
Place of Deposit NAK
Accession No. 1/1057
Manuscript Features
In the NGMPP catalogue card, the MS number (accession number) is mentioned as 1–1507, while the Preliminary Title List and the BSP bear the different accession number as 1–1057.
The colophon states that one Kālidāsa (not the great poet Kālidāsa) is the collector of the text.
Two exposures of fols. 8v–10r
Fols. 132r and 136r contain two lines and five lines only and after that they are blank up to fol. 132v and 136v.
Excerpts
Beginning
❖ oṁ namaḥ śrīgurave || ||
śrīmantaṃ sindhurāsyaṃ śaśiśakara(!)dharaṃ bandhujīvābhirāmaṃ,
†nādābhiḥ† siktagaṇḍaskhaladalikalabhāl līla[[yā]] khelayantaṃ |
pratyūhadhvāntabhānuṃ pṛthutarajaṭharaṃ brahmaviṣṇvīśavandyaṃ,
vande sindūla(!)pūrair ggirivarasutayā †carccitotuṅgakumbhaṃ† ||
vande śaṃkaram aṅkarūḍhagirijāvaktrāravindaṃ mudā,
paśyantaṃ nayanāñcalena vilasaddṛkcañcarīkāñcitaṃ |
mandasmeram †avandam† induśakalacchāyācchalenormmiṣu,
preṃkhadbālam abālakhelanacalanmaṃdākinīśekharaṃ ||
śrīmatsundaradeśikendracaraṇadvandvāravindaṃ bahur(!),
vvande bhāgyatimirapradhvaṃ/// bhānūdayaṃ |<ref name="ftn1">Pāda b is unmetrical </ref>
yad dṛṣṭvaiva budhāś carācaram idaṃ jānanti māyāmayaṃ,
yan natvātra karāmalakavat paśyanti cādyaṃ mahaḥ ||
deśo [ʼ]sti dakṣiṇadiśi draviṇābhidhānaḥ,
kañcīti yatra vasati smaraṇāsanasya |
puṇyāpurīpuranisūdanabhāgadheya,-
saubhāgyadan (turita)kīrttir acañcalaśrīḥ || (fol. 1v1–7)
End
maitraṃ prasādhanaṃ snānaṃ, dantadhāvanakarmma ca |
anyac ca sarvvamanasā dhyātvā kuryyāc ca pūjanaṃ ||
yathā |
gaṃdhapuṣpādibhiḥ pūjā, bahir ddeśe vidhīyate |
tathā hṛdy api karttavyā, sarvvāś ca pratipattaye |
iti jalapravāhādau prāyo †(teṇa śrutaḥ yataḥ)† |
anyac ca sarvvam iti | maitraprasādhanaṃ dantadhāvanātiriktam ity arthaḥ | maitrādī(!)nā manasāsaṃbhavāt || ||
sundarācāryyaśiṣyeṇa, śrīnivāsena dhīmatā |
candrikāyāṃ praṇītāyāṃ, prakāśo [ʼ]gamad aṣṭamaḥ || (fol. 143r4–144v1)
Colophon
iti śrīsundarācāryyacaraṇāravindadvandvānte vāsinā śrīśrīnivāsabhaṭṭena viracitāyāṃ śrīśivārccaṇa(!)candrikāyām aṣṭamaḥ prakāśaḥ || 8 || ||
saṃvat 730 thvadaṃ śrī3bhavānīśaṃkaraprītin, thama cosyaṃ dayakā juro || ||
umeśaprītaye pustaṃ, kālidāsena saṃcitaṃ |
anena puṇyayogena, tayor ante ra(!)yo ʼstu me || || || (fol. 143v1–3)
Microfilm Details
Reel No. B 151/3
Date of Filming 03-11-1971
Exposures 148
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 01-08-2008
Bibliography
<references/>